NCERT Solution : कक्षा 8 संस्कृत, प्रथमः पाठः - सुभाषितानि
अभ्यासः
1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
उत्तर :
छात्र स्वयं करे।
2. श्लोकांशेषु रिक्तस्थानानि पूरयत -
(क) समुद्रमासाद्य ____________
(ख) ________ वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं _________ पशुनाम।
(घ) विद्याफलं _________ कृपणस्य सौख्यम।
(ड.) पौरुषं विहाय यः _______ अवलंबते।
(च) चिन्तनीया हि विपदाम ________ प्रतिक्रियाः।
उत्तर :
(क) भवंतीपेयाः।
(ख) श्रुत्वा
(ग) परमं
(घ) व्यसनिनः
(ड.) दैवमेवा
(च) आदावेव
3. प्रश्नानानाम उत्तराणि एकपदेन लिखत -
(क) व्यसनिनः किं नश्यति ?
(ख) कस्य यशः नश्यति ?
(ग) मधुमक्षिका किं जनयति ?
(घ) मधुरसूक्तरसं के सृजन्ति ?
(ड.) अर्थिनः केभ्यः विमुखा न यन्ति ?
उत्तर :
(क) विद्याफलं
(ख) लुब्ध्स्य
(ग) माधुर्यम
(घ) सन्तः
(ड.) महीरुहेभ्यः
4. अधोलिखित - तदभव - शब्दानां कृते पाठात चित्वा संस्कृतपदानि लिखत -
कंजूस - कृपणः
कड़वा - कटुकम
पूँछ - पुच्छम
लोभी - लुब्धः
मधुमक्खी - मधुमक्षिका
तिनका - तृणम
5. अधोलिखितेषु वाक्येषु कर्तृपद च चित्वा लिखत -
कर्ता | क्रिया | |
---|---|---|
(क) | दोषाः | भवन्ति |
(ख) | गुणाः | भवन्ति |
(ग) | मधुमक्षिका | जनयेत |
(घ) | मैत्री | नाशयति |
(ड.) | नद्यः | भवन्ति |
6. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(क) गुणाः गुणज्ञेषु गुणाः भवन्ति।
(ख) नद्यः सुस्वादुतोयाः भवन्ति।
(ग) लुब्धस्य यशः नश्यति।
(घ) मधुमक्षिका माधुर्यमेव जनयति।
(ड.) तस्य मूध्निर्म तिष्ठन्ति वायसाः।
उत्तर :
(क) के गुणज्ञेषु गुणाः भवन्ति।
(ख) काः सुस्वादुतोयाः भवन्ति।
(ग) कस्य यशः नश्यति।
(घ) का माधुर्यमेव जनयति।
(ड.) तस्य कुत्र तिष्ठन्ति वायसाः।
7. उदाहरणानुसारं पदानि पृथक कुरुत -
यथा - समुद्रमासाद्य - समुद्रम + आसाद्य
माधुर्यमेव -
अल्पमेव -
सर्वमेव -
दैवमेव -
महात्मनामुक्तिः -
विपदमादावेव -
उत्तर :
माधुर्यमेव - माधुर्यम + एव
अल्पमेव - अल्पम + एव
सर्वमेव - सर्वम + एव
दैवमेव - दैवम + एव
महात्मनामुक्तिः - महात्मनाम + उक्तिः
विपदमादावेव - विपदाम + आदौएव