NCERT Solution for Sanskrit Class 8 Chapter 1 - सुभाषितानि

 NCERT Solution : कक्षा 8 संस्कृत, प्रथमः पाठः - सुभाषितानि 

अभ्यासः 

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत। 
उत्तर :
छात्र स्वयं करे। 

2. श्लोकांशेषु रिक्तस्थानानि पूरयत -
(क) समुद्रमासाद्य ____________ 
(ख) ________ वचः मधुरसूक्तरसं सृजन्ति। 
(ग) तद्भागधेयं _________ पशुनाम। 
(घ) विद्याफलं _________ कृपणस्य सौख्यम। 
(ड.) पौरुषं विहाय यः _______ अवलंबते। 
(च) चिन्तनीया हि विपदाम ________ प्रतिक्रियाः। 
उत्तर :
(क) भवंतीपेयाः। 
(ख) श्रुत्वा 
(ग) परमं 
(घ) व्यसनिनः 
(ड.) दैवमेवा 
(च) आदावेव

3. प्रश्नानानाम उत्तराणि एकपदेन लिखत -
(क) व्यसनिनः किं नश्यति ?
(ख) कस्य यशः नश्यति ?
(ग) मधुमक्षिका किं जनयति ?
(घ) मधुरसूक्तरसं के सृजन्ति ?
(ड.) अर्थिनः केभ्यः विमुखा न यन्ति ?
उत्तर :
(क) विद्याफलं 
(ख) लुब्ध्स्य 
(ग) माधुर्यम 
(घ) सन्तः 
(ड.) महीरुहेभ्यः 

4. अधोलिखित - तदभव - शब्दानां कृते पाठात चित्वा संस्कृतपदानि लिखत -
कंजूस - कृपणः 
कड़वा - कटुकम 
पूँछ - पुच्छम 
लोभी - लुब्धः   
मधुमक्खी - मधुमक्षिका 
तिनका - तृणम 

5. अधोलिखितेषु वाक्येषु कर्तृपद च चित्वा लिखत -
NCERT Solution for Class 8 Chapter 1 Sanskrit

उत्तर :



कर्ता क्रिया
(क) दोषाः भवन्ति
(ख) गुणाः भवन्ति
(ग) मधुमक्षिका जनयेत
(घ) मैत्री नाशयति
(ड.) नद्यः भवन्ति

6. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(क) गुणाः गुणज्ञेषु गुणाः भवन्ति। 
(ख) नद्यः सुस्वादुतोयाः भवन्ति। 
(ग) लुब्धस्य यशः नश्यति। 
(घ) मधुमक्षिका माधुर्यमेव जनयति। 
(ड.) तस्य मूध्निर्म तिष्ठन्ति वायसाः। 
उत्तर :
 (क) के गुणज्ञेषु गुणाः भवन्ति। 
(ख) काः सुस्वादुतोयाः भवन्ति। 
(ग) कस्य यशः नश्यति। 
(घ) का माधुर्यमेव जनयति। 
(ड.) तस्य कुत्र तिष्ठन्ति वायसाः। 

7. उदाहरणानुसारं पदानि पृथक कुरुत -
यथा - समुद्रमासाद्य - समुद्रम + आसाद्य 
माधुर्यमेव -
अल्पमेव -
सर्वमेव -
दैवमेव -
महात्मनामुक्तिः -
विपदमादावेव -
उत्तर :
  माधुर्यमेव - माधुर्यम + एव 
अल्पमेव - अल्पम + एव 
सर्वमेव - सर्वम + एव 
दैवमेव - दैवम + एव 
महात्मनामुक्तिः - महात्मनाम + उक्तिः 
विपदमादावेव - विपदाम + आदौएव 
Previous Post Next Post