NCERT Solution for Class 8 Chapter 2 - बिलस्य वाणी न कदापि में श्रुता

संत्र  NCERT Solution : संस्कृत (द्वितीयः पाठः) - बिलस्य वाणी न कदापि में श्रुता, कक्षा 8 

अभ्यासः

1. उच्चारणं कुरुत -
  • कस्मिंश्चित 
  • क्षुधार्ताः 
  • सिंहपदपद्धतिः
  • विचिनत्य 
  • एतच्छुत्वा 
  • समाह्वानम
  • साध्विदम 
  • भैसंत्रस्तमनसाम 
  • प्रतिध्वनिः 
उत्तर :
छात्र इनका उच्चारण स्वयं से करे 

2. एकपदेन उत्तरं लिखत -
(क) सिंहस्य नाम किम ?
(ख) गुहायाः स्वामी कः आसित ? 
(ग) सिंहः कस्मिन समये गुहायाः समीपे आगतः ?
(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते ?
(ड.) गुहा केन प्रतिध्वनिता ?
उत्तर :
(क) खरनखरः
(ख) दाधिपुच्छाः 
(ग) सूर्यास्तसमये 
(घ) भैसंत्रस्तमनसाम 
(ड.) उच्चगर्जनेन

3. पूर्णवाक्येन उत्तरत -
(क) खरनखरः कुत्र प्रतिवसति स्म ?
(ख) महतीं गुहां दृष्ट्वा सिंहः किम अचिन्त्यत ?
(ग) सृगालः किम अचिन्त्यत ?
(घ) शगालः कुत्र पलयितः ?
(ड.) गुहासमीपमागत्य सृगालः किं पश्यति ?
(च) कः शोभते ?
उत्तर :
(क) खरनखरः कश्मिनश्चित वने प्रतिवसति स्म। 
(ख) महतीं गुहां दृष्ट्वा सिंहः अचिन्त्यत - "नूनम एतस्यां गुहायां रात्रौ कोपि जीवः आगच्छति। अतः अत्रैव निगूढ़ो भूत्वा तिष्ठामि " इति। 
(ग) सृगालः अचिन्त्यत - "अहो विनष्टोस्मि। नूनम अस्मिन बिले सिंहः अस्ति इति तर्कयामि। तत किं करवाणि ?
(घ) सृगालः दूरं पलयितः। 
(ड.) गुहासमीपमागत्य शृगालः पश्यति यत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न बहिरागता।
(च)  यः अनागतं कुरुते, सः शोभते।

4. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(क) क्षुधार्ताः सिंहः कुत्रापि आहारं न प्राप्तवान ?
उत्तर :
कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान ?

(ख) दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसित ?
उत्तर :
कः नामः शृगालः गुहायाः स्वामी आसित ?

(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति ?
उत्तर :
एषा गुहा कस्य सदा आह्वानं करोति ?

(घ) भयसंत्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते ?
उत्तर:
 भयसंत्रस्तमनसां कीदृश्यः/काः क्रियाः न प्रवर्तन्ते ?

(ड.) आवाह्ननेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति ?
उत्तर :
 आवाह्ननेन शृगालः कुत्र प्रविश्य सिंहस्य भोज्यं भविष्यति ?

5. घटनाक्रमानुसारं वाक्यानि लिखत -
(क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत। 
(ख)  सिंहः एकां महतीं गुहाम अपश्यत। 
(ग) परिभ्रमण सिंहः क्षुधार्तो जातः। 
(घ) दूरस्थः सृगालः रवं कर्तुरमारबद्धः। 
(ड.) सिंहः सृगालस्य आह्वानमकरोत। 
(च) दूरं पलायमानः सृगालः श्लोकमपठत। 
(छ) गुहायां कोऽपि अस्ति इति सृगालस्य विचारः। 
उत्तर :
  1.  परिभ्रमण सिंहः क्षुधार्तो जातः (ग)
  2. सिंहः एकां महतीं गुहाम अपश्यत (ख)
  3. गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत (क)
  4. गुहायां कोऽपि अस्ति इति सृगालस्य विचारः (छ)
  5. दूरस्थः सृगालः रवं कर्तुरमारबद्धः (घ)
  6. सिंहः सृगालस्य आह्वानमकरोत (ड.)
  7. दूरं पलायमानः सृगालः श्लोकमपठत (च)
6. यथानिर्देशमुत्तरत -
(क) 'एकां महतीं गुहां दृष्ट्वा सः अचिन्त्यत' अस्मिन वाक्ये कति विशेषणपदानी, संख्यया सह पदानि अपि लिखत ?
उत्तर :
 एकां, महतीं

(ख) तदहम अस्य आह्वान करोमि - अत्र 'अहम्' इति पदं कस्मै प्रयुक्तम ?
उत्तर :
सिंहायः 

(ग) 'यदि त्वं मां न आह्वयसि' अस्मिन वाक्ये कतृर्पदं किम ?
उत्तर :
त्वं। 

(घ) 'सिंहपदपद्धति गुहायां प्रविष्टा दृश्यते' अस्मिन वाक्ये क्रियापदं किम ?
उत्तर :
दृश्यते। 

(ड.) वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तर :
अत्र। 

7. मञ्जूषातः अव्ययपदानी चित्वा रिक्तस्थानानि पूरयत -
नीचैः तदा कश्चन परम यदि सहसा तर्हि यदा दूरे
एकस्मिन वने कश्चन व्याधः जालं विस्तीर्य दूरे स्थितः। क्रमशः आकाशात सपरिवारः कपोतराजः नीचै आगच्छत। यदा कपोताः तण्डुलान् अपश्यन् तदा तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति। तर्हि कुतः तण्डुलानाम् सम्भवः? परं राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले निपतिताः। अतः उक्तम् ‘सहसा विदधीत न क्रियाम्’।
Previous Post Next Post